Breathing In Sanskrit Meaning
श्वासः
Definition
ग्रन्थसन्धिः।
पत्युः माता।
आकुलितस्य मनुष्यस्य क्लेशस्य अपहानम्।
नासिकया मुखात् वा श्वसनस्य क्रिया।
नासिकया मुखेन वा वायुग्रहणस्य क्रिया।
श्वसति अनेन इति
श्वसनानुकूलव्यापारः।
Example
उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।
कौसल्या सीतायाः श्वश्रूः आसीत्।
गृहे स्तेयम् अभवत् अतः बान्धवाः गृहस्वामिनः सान्त्वनाम् अकुर्वन्।
श्वसनक्रियायां श्वासः प्रश्वासः च निहितौ स्तः।
सजीवाः श्वसन्ति।
Celestial Orbit in SanskritBreak Off in SanskritAntagonistic in SanskritEssence in SanskritMaimed in SanskritThankless in SanskritVeterinary Surgeon in SanskritArticulatio Talocruralis in SanskritWhite Turnip in SanskritBare in SanskritFawning in SanskritVent in SanskritGad in SanskritSupreme Court in SanskritSurgical in SanskritPraise in SanskritBus in SanskritBlockage in SanskritRajanya in SanskritCoach in Sanskrit