Breathing Out Sanskrit Meaning
उच्छ्वसितः, उच्छ्वासः, रेचकः, रेचनम्, विनिश्वसितः, शुष्मः
Definition
वेदनोपहतत्वाद् कृतम् दीर्घं निश्वसनम्।
नासिकायाः मुखात् वा वायोः त्यागः।
प्राणिनां नासिकायाः मुखात् वा निर्गतः वायुः।
Example
परिदेवनात् अनन्तरं रामः स्व वृतान्तं न्यवेदयत्।
उच्छ्वासं कर्तुं श्यामः काठिन्यम् अनुभवति।
निश्वासे अङ्गाराम्लवायोः मात्रा अधिका वर्तते।
Harass in SanskritUnite in SanskritPertinacity in SanskritSelf-respecting in SanskritAscetic in SanskritTake Away in SanskritLady Of Pleasure in SanskritRakish in SanskritSlaked Lime in SanskritHook in SanskritSpark in SanskritKnowledge in SanskritJoke in SanskritXii in SanskritWorthiness in SanskritFin in SanskritElsewhere in SanskritSurgical Procedure in SanskritWave in SanskritJuiceless in Sanskrit