Breeding Sanskrit Meaning
आर्यत्वम्, आर्यवृत्तत्वम्, प्रजननम्, विनीतत्वम्, शिष्टाचारत्वम्, सभ्यता, सभ्याचारत्वम्, साधुता, सुजनता, सुशीलता, सौजन्यम्
Definition
मित्रयोः परस्परसम्बन्धः।
सुहृदस्य भावः।
सज्जनस्य भावः।
उत्तमः व्यवहारः।
द्वेषहीनस्य अवस्था भावो वा।
सहजस्य अवस्था भावो वा।
गर्भमोचनस्य क्रिया।
अवक्रम्।
शिष्टस्य व्यवहारः।
अभिजातानां जनानां वर्गः समूहः वा।
Example
सौहार्देन समाजे शान्तेः प्रस्थापना शक्या।
साधुता इति महान् गुणः।
यस्मिन् समाजे द्वेषहीनता वर्तते सः समाजः अग्रेसरः भवति।
यद् कार्यं मम कृते कठीनम् आसीत् तद् कार्यं अरुणा सहजतया करोति।
प्रसवाद् अनन्तरं प्रसूता मृता।
सर्वेषु प्राणिषु प्रजननस्य क्षमता
Link in SanskritWeave in SanskritVoluptuous in SanskritStraight in SanskritToad Frog in SanskritSolanum Melongena in SanskritUtmost in SanskritFriendly Relationship in SanskritFetus in SanskritSaltpeter in SanskritLanded Estate in SanskritSweat in SanskritAdmittable in SanskritInspirational in SanskritDrouth in SanskritEnamour in SanskritContinually in SanskritChildhood in SanskritBeauty in SanskritCompendium in Sanskrit