Breeze Sanskrit Meaning
अकठिनः, अकष्टः, अक्लेशः, अयत्नतः, अलायासः, अविषमः, क्लेषं विना, दुःखं विना, निरायासः, निःशल्योर्थः, लीला, सुकरः, सुकरम्, सुखसाध्यः, सुगमः, सुलभः, सुसहः, सुसाध्यः, सौकर्येण, हेलया
Definition
मनोरञ्जनात्मिका शरीरव्यापारादिक्रिया।
मनोविनोदनार्थं कृता क्रिया।
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
क्रीडायाः प्रदर्शनम्।
सुखेन यत् कर्तुम् शक्यते।
देवताविशेषः
एकं सक्रीयं विनोदनं यस्य कृते शारीरिकस्य श्रमस्य प्रतिस्पर्धिनः च आवश्यकता भवति।
Example
क्रीडायां जयपराजयौ स्तः एव।
वालाः जले क्रीडां कुर्वन्ति।
वायुं विना जीवनस्य कल्पनापि अशक्या।
उपक्रीडायाः मण्डपे क्रीडायाः समयः परिवर्तितः इति लिखितम् अस्ति।
श्रीकृष्णेन गोवर्धनपर्वतः लीलया उत्थापितः।
मरुताम् पश्यतां तस्य शिरांसि पतितान्यपि मनो नातिविशश्वास पुनः सन्धानशङ्कीनाम