Bribe Sanskrit Meaning
अपप्रदानम्, उपदा, छायम्
Definition
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
शरीरावयवविशेषः, हृदयोपरिकण्ठादधोभागः।
मूषकसदृशः बृहत् जन्तुः।
अनुचितं कार्यं स्वानुकूलीकरणाय अनुचितरीत्या प्रदत्तं धनद्रव्यादिकम्।
तद् वस्तु यद् समारोहेषु प्रदेयरूपेण प्राप्यते।
Example
बालकः मातायाः अङ्के खेलति।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा।
कौलेयकेन महामूषकः आहतः।
सः अपप्रदानं स्वीकुर्वन् प्रतिगृहीतः।
जन्मदिने सः नैकान् उपहारान् प्राप्तवान्।
Poke in SanskritEasy in SanskritEncircled in SanskritMix in SanskritQuilt in SanskritComing Back in SanskritDhoti in SanskritNaturalistic in SanskritNovelist in SanskritDull in SanskritSteerer in SanskritChitchat in SanskritSmoothing Iron in SanskritFeverishness in SanskritHonorable in SanskritQuick in SanskritMarried Man in SanskritFirm in SanskritLittle Phoebe in SanskritBraid in Sanskrit