Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bribe Sanskrit Meaning

अपप्रदानम्, उपदा, छायम्

Definition

सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
शरीरावयवविशेषः, हृदयोपरिकण्ठादधोभागः।
मूषकसदृशः बृहत् जन्तुः।
अनुचितं कार्यं स्वानुकूलीकरणाय अनुचितरीत्या प्रदत्तं धनद्रव्यादिकम्।
तद् वस्तु यद् समारोहेषु प्रदेयरूपेण प्राप्यते।

Example

बालकः मातायाः अङ्के खेलति।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा।
कौलेयकेन महामूषकः आहतः।
सः अपप्रदानं स्वीकुर्वन् प्रतिगृहीतः।
जन्मदिने सः नैकान् उपहारान् प्राप्तवान्।