Brick Sanskrit Meaning
इष्टका, ईष्टिका, सुधा
Definition
धर्मसम्बन्धीकार्यम्।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
प्राप्तुमिष्टम्।
यः अत्यन्तं निकटः।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
सा देवता या कुलपरम्परया पूज्यते।
क्रीडार्थे निर्मितं वस्तु।
मृद्निर्मितः भर्जितः
Example
महात्मानः धर्मकर्मणि व्यग्राः।
मित्रस्य परीक्षा आपत्तिकाले भवति।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
देवदत्तः उद्यमात् वाञ्छितम् फलम् प्राप्नोति।
हनुमान् अस्माकम् कुलदेवता अस्ति।
बालकः क्रीडनकेन सह खेलति।
अस्य भवनस्य निर्माणे प्रायः लक्षाधिका
Read in SanskritFall in SanskritPrecept in SanskritMove in SanskritWounded in SanskritStand in SanskritBedchamber in SanskritFreethinking in SanskritJustice in SanskritSubjection in SanskritBloodsucker in SanskritGuinea in SanskritCapable in SanskritUntiring in SanskritTake Away in SanskritUnchangeable in SanskritBodily Fluid in SanskritUnited Nations Educational Scientific And Cultural Organization in SanskritPrick in SanskritInebriated in Sanskrit