Bricklayer Sanskrit Meaning
अट्टिलकाकारः, पलगण्डः, प्रलेपकः, लेपकः, लेपी, सुधाजीवी
Definition
तद् वृत्तम् अथवा कार्यं यद् अन्येभ्यः गुप्यते।
यः गृहनिर्माणादिकं कार्यं करोति।
कस्यचित् शासनकर्तुः शासनस्य समयः।
Example
कुशलेन अट्टिलकाकारेण निर्मितम् एतद् भवनम्।
राज्ञः हर्षवर्धनस्य शासनकाले प्रजा आनन्दिता आसीत्।
Riotous in SanskritFraud in SanskritLamentation in SanskritVagina in SanskritBusiness in SanskritCurse in SanskritDecline in SanskritRoof in SanskritVigorously in SanskritAffront in SanskritIndustrious in SanskritPower in SanskritFicus Sycomorus in SanskritMajor Planet in SanskritLustre in SanskritEncircled in SanskritTender in SanskritBreak Of The Day in SanskritTactics in SanskritKettle in Sanskrit