Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bridegroom Sanskrit Meaning

वरः

Definition

देवतादिसकाशात् इष्टप्रापणस्य क्रिया भावो वा।
अलङ्कारविशेषः गलदेशधारणार्थं पुष्पादिभिः शोभितं वर्तुलाकारम् आभूषणम्।
तद् आभूषणं यद् शिरसि धारयति।
महान् पुरुषः।
मानवनिर्मितानि तानि वस्तूनि येन कस्यापि शोभा वर्धते।
स्त्रियः पाणिग्रहीता।
कर्णस्य आभूषणम्।
सः युवकः यस्य विवाहः सुनिश्चितः वा यस्य विवाह

Example

सज्जनेन तं पुत्रप्राप्तेः वरदानं दत्तम्।
तस्याः कण्ठे माला शोभते।
विविधानि शिरोभूषणानि दृश्यन्ते।
श्रोत्रम् श्रुतेनैव न कुण्डलेन शोभते।
भारतदेशः महापुरुषाणां देशः।
स्त्रिभ्यः आभूषणानि रोच्यन्ते।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी