Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bridge Sanskrit Meaning

पिण्डलः, पिण्डिलः, सम्बरः, संवरः, सेतुः

Definition

अवयवविशेषः- पृष्ठस्य अस्थियुक्तः वंशः।
वाद्यविशेषः- वंशनालिकया निर्मितं सुषिरवाद्यम्।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
तरुलतादीनां प्रसवः यस्मिन् फलधारणशक्तिः अस्ति।
तृणजातिविशेषः- सा वनस्पति यस्यां स्थाने स्थाने

Example

पद्मासने पृष्ठवंशं सरलीकृत्य उपवेष्टव्यम्।
श्यामः वेणुं वादयति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
उद्याने पुष्पाणि