Bridge Sanskrit Meaning
पिण्डलः, पिण्डिलः, सम्बरः, संवरः, सेतुः
Definition
अवयवविशेषः- पृष्ठस्य अस्थियुक्तः वंशः।
वाद्यविशेषः- वंशनालिकया निर्मितं सुषिरवाद्यम्।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
तरुलतादीनां प्रसवः यस्मिन् फलधारणशक्तिः अस्ति।
तृणजातिविशेषः- सा वनस्पति यस्यां स्थाने स्थाने
Example
पद्मासने पृष्ठवंशं सरलीकृत्य उपवेष्टव्यम्।
श्यामः वेणुं वादयति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
उद्याने पुष्पाणि
Child's Play in SanskritEastern in SanskritQuint in SanskritThought in SanskritRat in SanskritUnconcern in SanskritUnified in SanskritAu Naturel in SanskritHazard in SanskritTepid in SanskritGolden in SanskritDistressed in SanskritStaircase in SanskritImagine in SanskritSure in SanskritLukewarm in SanskritDefamation in SanskritSherbert in SanskritAffluence in SanskritAubergine in Sanskrit