Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bright Sanskrit Meaning

अञ्जिमत्, अतिशुक्र, अभिरुचिर, अभिविराजित, अभिशोभित, अभीषुमत्, अमन्द, अवभासित, अवभासिन्, आभासुर, आभास्वर, आरोचन, आलोकित, इद्ध, उज्वल, उत्प्रभ, उदीर्णदीधित, उल्लस, उल्लसित, कान्तिमत्, किरणमय, चित्र, ज्योतित, ज्योतिष्मत्, तेजस्वत्, तेजस्विन्, तेजोमय, तैजस, दीप्तिमत्, द्युतिकर्, द्युतिमत्, द्युमत्, द्योतन, द्योतमान, द्योति, प्रकाशक, प्रकाशमत्, प्रकाशमान प्रकाशत्, प्रकाशवत्, प्रकाशिन्

Definition

सौरमालायाः द्वितीयः खगोलीयपिण्डः।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गततृतीयः मासः।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
वर्णविशेषः।
तेजसा मण्डितम्।
प्रकाशेन युक्तः।
सप्ताहस्य पञ्चमः वासरः।
यः मलहीनः दोषरहितो वा।
तेजःपदार्थविशेषः।
सा शक्तिः तत्त्वं वा यया अन्यानि वस्तूनि दृग्गोचराणि भवन्ति।
उत्

Example

शास्त्रज्ञः शुक्रस्य अध्ययनं करोति।
तस्य जन्म ज्येष्ठस्य दशम्याम् अभवत्।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
सः श्वेतं वस्त्रं परिगृह्णाति।
साधूनां ललाटः तेजोमण्डितः अस्ति।
तस्य बालकस्य जन्मदिनः शुक्रवासरः अस्ति।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
सूर्यस्य आगमनेन दिशः प्रकाशेण कास्यन्ति।
मोहनदास कर