Brihaspati Sanskrit Meaning
ताराधिपः, ताराधीशः, तारानाथः, देवगुरुः, देवाचार्यः, बृहस्पतिः
Definition
खगोलीयपिण्डः यः सौरमालायाः पञ्चमः ग्रहः यः पृथिव्याः दूरे अस्ति।
यस्य प्रज्ञा मेधा च वर्तते।
यस्य बुद्धिः वर्तते।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
सप्ताहस्य
Example
बृहस्पतिः सौरमालायाः महत्तमः ग्रहः अस्ति।
बुद्धिमतां सङ्गत्या त्वमपि बुद्धिमान् भविष्यसि।
बुद्धिमते वितण्डा न रोचते।
बालकः क्रीडासमये सरोवरात् कमलानि लूनाति।
सारसाय मत्स्यं रोचते।
अध्यापकैः सह छात्राणां सम्बन्धः
Personification in SanskritSpoken Language in SanskritDiddle in SanskritGandhi in SanskritPreachment in SanskritScathe in SanskritApt in SanskritExpert in SanskritHard Liquor in SanskritFraudulent in SanskritGautama Buddha in SanskritSunbeam in SanskritSpectator in SanskritLarceny in SanskritHold in SanskritDisregard in SanskritSexual Activity in SanskritFly in SanskritTerpsichorean in SanskritFuture in Sanskrit