Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Brilliancy Sanskrit Meaning

इन्दिरा, कांति, कान्तिः, छटा, छवि, दीप्तिः, बहार, रमणीयता, शोभा, सुन्दरता, सौंदर्य, सौन्दर्य, सौन्दर्यम्

Definition

खगोलीयपिण्डः यः सूर्यं परितः परिभ्रमति।
तन्तुवाद्यविशेषः- तत् वाद्यम् यत् शारिकायाः तन्त्र्या सह घर्षणं कृत्वा वाद्यते।
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
आकाशे दृश्यमनाः खगोलीय-पिण्डाः ये रात्रौ स्फुरन्ति, तथा च येषां शोभा न क्षरति।
खगोलशास्

Example

पृथ्वी सूर्यमालायाः तृतीयः ग्रहः अस्ति।
योगी शारङ्गीं वादयति।
रात्रौ तारायाः शोभा अवर्णनीया।
सप्तविंशति नक्षत्राणि सन्ति।
अनिच्छया अपि परलोकस्य यात्रा करणीया एव।
श्यामस्य पशुगृहे कृष्ण