Brilliant Sanskrit Meaning
अभिज्ञ, कुशलबुद्धि, कृतधी, धीमत्, बुद्धिमत्, मतिमत्, मनस्वी, मेधाविन्, मेधिर, शुद्धधी, सज्ञान, सुबुद्धि, सुबोध
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
मस्तिष्कसम्बन्धी।
यस्य प्रज्ञा मेधा च वर्तते।
विवेकोऽस्यास्तीति।
यस्य बुद्धिः वर्तते।
येन शिक्षा गृहीता।
यः चञ्चलः नास्ति।
यद् गुणैः युक्तम्।
अवधानयुक्तः।
खगविशेषः- यः हरितवर्णीयः खगः मनुष्यवा
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
मस्तिष्कीयां शल्यक्रियायां रुग्णः मृतः।
बुद्धिमतां सङ्गत्या त्वमपि बुद्धिमान् भविष्यसि।
दृष्टादृष्टांस्तथा भोगान् वाञ्छमाना विवेकिनः दानानि च प्रयच्छन्ति पूर्णधर्माश्च कुर्वते।
बुद्धिमते वितण्डा न रोचते।
शिक्षिताः जनाः राष्ट
Stale in SanskritDouble-dyed in SanskritAccepted in SanskritAddable in SanskritBodice in SanskritWell-favoured in SanskritDay Of The Week in SanskritLiving in SanskritTheft in SanskritScarlet Wisteria Tree in SanskritDisturbed in SanskritHaemorrhoid in SanskritOverseer in SanskritCongruence in SanskritFather in SanskritLustrous in SanskritAll Right in SanskritProudly in SanskritJealously in SanskritNude in Sanskrit