Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bring Back Sanskrit Meaning

आवर्तय, उपावर्तय, निवर्तय, पर्यावर्तय, पुनर् आगमय, पुनर् आयय, पुनर् आयापय, पुनर् आवर्तय, पुनर् आव्राजय, पुनर् उपस्थापय, प्रतिक्रामय, प्रतिगमय, प्रतिनवर्तय, प्रतियापय, प्रत्यागमय, प्रत्यायय, प्रत्यायापय, प्रत्यावर्तय, प्रत्युपयापय, प्रत्युपस्थापय, विनिवर्तय, व्यावर्तय, सन्निवर्तय

Definition

गृहीतस्य धनादेः प्रतिसमर्पणानुकूलः व्यापारः।
अन्यस्मात् स्थानात् पूर्वस्थानसंयोगप्रेरणानुकूलः व्यापारः।

Example

गृहनिर्माणाय यद्धनं ऋणरूपेण गृहीतं तद् एकसंवत्सरात् पूर्वमेव अहं प्रत्यददाम्।
नगरं गच्छन्तं मोहनं पत्नी समयाध्वे प्रत्यागमयति।