Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bring Out Sanskrit Meaning

अपोर्णु, उद्घाटय, निरी, प्रकाशय, प्रकाश्, प्रकाश्यतां नी, भिद्

Definition

पूरितात् भाण्डादिकात् पूरितद्रव्यस्य निष्कर्षानुकूलः व्यापारः।
प्राक् अज्ञातस्य वस्तुनः आविष्करणानुकूलः व्यापारः।
मूल्यं स्वीकृत्य क्रयणानुकूलः व्यापारः।
कस्माच्चित् स्थानात् क्षेत्रात् वा अपनयनम् इत्येवंरूपः दण्डः।
धृतस्य वस्त्रस्य अपनयनानुकूलः व्यापारः।
स्थानत्यागप्रेरणानुकूलः व्यापारः।

दिशम् अभि निष्क्र

Example

स्थालीस्थम् ओदनं व्यरिचत्।
अद्य मया पञ्चशतरुप्यकमूल्यवन्ति वस्तूनि विक्रीतानि।
मङ्गलुना अन्यजातीयया युवत्या सह विवाहः कृतः अतः तस्य जात्याः विवासः जातः।
बालकः स्नातुं स्वस्य वस्त्रान् आमुञ्चति।/ बालकः स्नातुं वस्त्रान् उच्छादयते।
शत्रूनपनेष्यामि।