Brink Sanskrit Meaning
रोधः
Definition
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम् अनु तत् कार्यं सम्भवति।
कस्यापि वस्तुनः स्थानस्य वा उन्नतः तटः।
मृदादीनाम् किञ्चित् उन्नतः भूभागः।
नद्याः जलाशयस्य वा समीपस्थानम्।
पलाशवृक्षस्य रक्तपुष्पाणि।
Example
किमपि कार्यं मर्यादाम् अनतिक्रान्त्वा करणीयम्।/ अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते।
रोधसि गत्वा सा जले अकूर्दत्।
चये स्थित्वा सा माम् आह्वयति।
सः नद्याः तीरे नौकां प्रतीक्षते।
अस्मिन् उद्याने नैके पलाशाः सन्ति।
सः पलाशैः देवी सरस्वत्याः पूजनं करोति।
Subject in SanskritNirvana in SanskritSqueeze in SanskritBreadstuff in SanskritQuench in SanskritPlane in SanskritSensitivity in SanskritVaisya in SanskritJewel in SanskritYogi in SanskritHash Out in SanskritDisaster in SanskritSpring Chicken in SanskritCalumny in SanskritGallivant in SanskritUndisputed in SanskritCrystal Clear in SanskritRetainer in SanskritBurst in SanskritCombination in Sanskrit