Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Brisk Sanskrit Meaning

स्फूर्तिदायक, स्फूर्तिप्रद

Definition

तेजोयुक्तम्।
बलेन सह।
कान्तेः शोभा।
यः स्फूर्तिं ददाति।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
यस्मिन् ओजः अस्ति।
यस्य स्वादः तीक्ष्णः अस्त

Example

अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
तस्य आभा मुखोपरि दृश्यते।
सः स्फूर्तिप्रदं व्यायामं करोति।
उष्णतया हस्तम् अदहत्।
उत्साही व्यक्तिः किम् अपि कार्यं शीघ्रं सम्पूर्णतां नयति।
कटु भोज