Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bristly Sanskrit Meaning

कण्टकित, कण्टकिन्, प्रचुरकण्टक, बहुकण्टक, सकण्टक

Definition

कण्टकैः युक्तः।
बलेन सह।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यः श्रवणे कटुः अस्ति।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
यः मृदुः नास्ति।

अधिकमात्रया।
स्वस्थानात् अन्यत्र कुत्रापि चलने असमर्थस्य अवस्था।
दृढतया सतर्कतया च अवलोकितम्।
यद् निर्धारितया मात्रया अधिकं भवति ।
अधिकया मात्रय

Example

बिल्वः कण्टकितः वृक्षः अस्ति।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
यज्ञार्थे शुष्कपुरीषम् आवश्यकम्।
अधुना जनेभ्यः सन्नखानि वस्त्राणि रोचन्ते।
स्नेहस्य अभावात् खुर्मा इति व्यञ्जनं दृढम् अभवत्।
अस्यां दीपोत्सवे मया सुवर