Bristly Sanskrit Meaning
कण्टकित, कण्टकिन्, प्रचुरकण्टक, बहुकण्टक, सकण्टक
Definition
कण्टकैः युक्तः।
बलेन सह।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यः श्रवणे कटुः अस्ति।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
यः मृदुः नास्ति।
अधिकमात्रया।
स्वस्थानात् अन्यत्र कुत्रापि चलने असमर्थस्य अवस्था।
दृढतया सतर्कतया च अवलोकितम्।
यद् निर्धारितया मात्रया अधिकं भवति ।
अधिकया मात्रय
Example
बिल्वः कण्टकितः वृक्षः अस्ति।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
यज्ञार्थे शुष्कपुरीषम् आवश्यकम्।
अधुना जनेभ्यः सन्नखानि वस्त्राणि रोचन्ते।
स्नेहस्य अभावात् खुर्मा इति व्यञ्जनं दृढम् अभवत्।
अस्यां दीपोत्सवे मया सुवर
Cold in SanskritEven So in SanskritBombay in SanskritRing in SanskritReciprocation in SanskritPistil in SanskritCustody in SanskritTenacity in SanskritDefraud in SanskritDeriving in SanskritInsemination in SanskritTierce in SanskritCommon Fig Tree in SanskritFirst in SanskritThought in SanskritLeave in SanskritBeautify in SanskritRuinous in SanskritAddiction in SanskritHunky-dory in Sanskrit