Broad Sanskrit Meaning
उरु, पृथु, बहुल, मन्थर, वटूरिन्, वितत, विशाल, विस्तीर्ण, विस्तृत, व्यापक, स्थूर, स्फुट
Definition
सुस्पष्टरूपेण विना कञ्चित् विभ्रमम्।
यत् स्वक्षेत्रे तथा च चतुर्षु दिक्षु व्याप्य स्थितः।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
यस्य विस्तारः अधिकः अस्ति।
यस्मिन् विस्तारः अस्ति।
यद् स्वच्छतया न अवगम्यते।
यत् सावधानतया सर्वैः प्रकार
Example
भोः, अधुना यत् किम् अपि अहं वक्ष्यामि तत् सर्वं स्पष्टं वक्ष्यामि।
लोकमानसे तुलसीविरचितस्य राम-चरित-मानसस्य व्यापकः प्रभावः अस्ति।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
एषः
Cervix in SanskritReceiver in SanskritAddition in SanskritTorpid in SanskritGarner in SanskritPrize in SanskritTell in SanskritKing Of Beasts in SanskritNecessitous in SanskritAnnual in SanskritConjunction in SanskritRailroad Line in SanskritMightiness in SanskritTwenty-four Hour Period in SanskritFall Apart in SanskritConciliate in SanskritIdentical in SanskritRoar in SanskritMulct in SanskritBunco in Sanskrit