Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Broadcast Sanskrit Meaning

कार्यक्रमः

Definition

सर्वासु दिक्षु।
सर्वदिक्षु बीजादीनां प्रसरणानुकूलव्यापारः।
पयसा वा अन्येन द्रव्येण ईषदार्द्रीकरणानुकूलः व्यापारः।
क्रियमाणानां कार्याणां क्रमः।
कस्याञ्चित् विधिभाषायां लिखितानाम् आदेशानां सा सूचिः यां सङ्गणकम् अनुतिष्ठति।
कस्यापि विषयस्य चर्चा तस्य प्रसारः च।
संगीतभाषणादीनां ध्वनेः आकाशवाण्या कृतं प्रसारणम्।

Example

शिकागोसम्मेलनात् पश्चात् स्वामीविवेकानन्दः चतुर्दिगन्तेषु विख्यातः अभवत्।
कृषकः क्षेत्रे बीजानि अवाकिरति।/अवाकिरन् पौरजनाः लाजाः।
कृषकः क्षेत्रे ओषधिं सिञ्चति।
कार्यक्रमस्य अनुसारेण अहं तृतीये क्रमाङ्के मञ्चं गमिष्यामि।
एतस्याः विध