Broadsword Sanskrit Meaning
खड्गः
Definition
खगोलीयपिण्डः यः सूर्यं परितः परिभ्रमति।
आकाशे दृश्यमनाः खगोलीय-पिण्डाः ये रात्रौ स्फुरन्ति, तथा च येषां शोभा न क्षरति।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
यस्य पक्षौ चञ्चुः विद्यते तथा च यः अण्डकोषात् जायते।
अस्त्रविशेषः लोहस्य हस्तमात्रं समुष्टिः तीक्
Example
पृथ्वी सूर्यमालायाः तृतीयः ग्रहः अस्ति।
रात्रौ तारायाः शोभा अवर्णनीया।
बाणस्य आघातेन खगः आहतः।
तडागे नैके चित्राः खगाः सन्ति।
न हि खड्गो विजानाति कर्मकारं स्वकारणम् ।[उद्भट]
आमिषभक्षकः छुरिकया मांसानि छित्वा अत्ति।
खड्गस्य युद्धे राज्ञी लक्ष्मी
Well-favored in SanskritCompile in SanskritFroth in SanskritTheft in SanskritUnmarried Man in SanskritUnquestioning in SanskritUnattainable in SanskritNeem Tree in SanskritRoyalty in SanskritCoal in SanskritImmigrant in SanskritCarnivore in SanskritClimax in SanskritTerpsichorean in SanskritNoesis in SanskritIntegrity in SanskritLamentation in SanskritBelly in SanskritUnveil in SanskritRush in Sanskrit