Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Broadsword Sanskrit Meaning

खड्गः

Definition

खगोलीयपिण्डः यः सूर्यं परितः परिभ्रमति।
आकाशे दृश्यमनाः खगोलीय-पिण्डाः ये रात्रौ स्फुरन्ति, तथा च येषां शोभा न क्षरति।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
यस्य पक्षौ चञ्चुः विद्यते तथा च यः अण्डकोषात् जायते।
अस्त्रविशेषः लोहस्य हस्तमात्रं समुष्टिः तीक्

Example

पृथ्वी सूर्यमालायाः तृतीयः ग्रहः अस्ति।
रात्रौ तारायाः शोभा अवर्णनीया।
बाणस्य आघातेन खगः आहतः।
तडागे नैके चित्राः खगाः सन्ति।
न हि खड्गो विजानाति कर्मकारं स्वकारणम् ।[उद्भट]
आमिषभक्षकः छुरिकया मांसानि छित्वा अत्ति।
खड्गस्य युद्धे राज्ञी लक्ष्मी