Bronze Sanskrit Meaning
कांस्यम्, घण्टाशब्दः, घोरपुष्पम्, घोषः, ताम्रार्धम्, पीतलोहम्
Definition
रासायनिकधातुविशेषः ताम्ररङ्गमिश्रितधातुः, तस्य गुणाः चक्षुर्हितकारित्वम्, वातकफविकारनाशित्वम्।
श्वेतवर्णीयः दीप्तिमान् धातुः तथा च यस्मात् अलङ्कारादयः निर्मीयन्ते।
धातुविशेषः, पीतवर्णीयः रीतिकायुगुलगुणयुक्तधातुः।
पीतलोहस्य पीतलोहेन युक्तम्।
Example
कांस्यकारः कांसस्य पात्रं करोति।
अस्मिन् उद्याने नैके पलाशाः सन्ति।
सा रजतस्य अलङ्कारान् धारयति।
पाण्डुरोगी तु योत्यर्थं पित्तलानि निषेवते तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते।
सः कांस्यानां पात्राणां स्वच्छतां करोति।
Progressive in SanskritReptilian in SanskritSet in Sanskrit71 in SanskritIllusionist in SanskritFaineance in SanskritFisherman in SanskritKudos in SanskritProscription in SanskritExplain in SanskritDefamation in SanskritBlood Cell in SanskritHeat Energy in SanskritUniversity Of Michigan in SanskritSnuff in SanskritCapricorn in SanskritSix in SanskritGracefully in SanskritMight in SanskritCover Up in Sanskrit