Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Broom Sanskrit Meaning

ऊहनी, ऊहिनी, पवनी, पादूलकः, मार्जनी, रजोहरः, वर्धनी, शोधनी, समूहनी

Definition

भूम्यादिनिर्म्मलीकरणार्थे उपयुक्ता लोममयी दीर्घा आघर्षणी।
कम् अपि प्रदेशं प्रति गम्यमानः लघुः मार्गः यस्य उभयथा गृहाणि सन्ति।

यः सुवर्णभूषणादिकं करोति।
एकः लघुः क्षुपः यस्य शाखामुपयुज्य कण्डोलान् रज्जून् च निर्मान्ति।
राग

Example

सः मार्जन्या गृहं सम्मार्जयति।
वाराणस्यां बहवः लघुमार्गाः सन्ति।

माता सुवर्णकारात् पञ्चाशतसहस्रस्य अलङ्कारान् प्राप्तवती।
पिचुलस्य काष्ठम् अग्निज्वालनाय उपयुज्यते।