Broth Sanskrit Meaning
जूवम्, निष्क्वाथः, यूषम्, सूपः
Definition
लताविशेषः यस्य फलं मधुरं तथा च बहुरसम् अस्ति।
फलविशेषः-अस्य गुणाः अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
साहित्ये वर्तमानं तत् तत्त्वं यद् करुणाक्रोधादिभावान् दर्शयित्वा मनोभावान् जागरयति।
रुच्या कृतया कृतिना प्राप्तं सुखम्।
मुखे वर्तमानः सः
Example
नाशिकनगरे द्राक्षाणां कृषिः दृश्यते।
द्राक्षात् मद्यं जायते।
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।
रसाः नव सन्ति।
भक्ताः ईश्वरकीर्तनस्य आनन्दम् अनुभवन्ति।
उच्चारणसमये जिह्वायाः स्थानं प्रमु
Ag in SanskritSlowness in SanskritExternal in SanskritEnliven in SanskritOpen in SanskritGratitude in SanskritRiches in SanskritFarsightedness in SanskritMan in SanskritDuty in SanskritDraw in SanskritGanapati in SanskritToad in SanskritRelative in SanskritProduction in SanskritScenery in SanskritPricy in SanskritHaze in SanskritRetainer in SanskritTimely in Sanskrit