Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Brother Sanskrit Meaning

भ्राता, सखा, सखी, सुहृत्, सुहृद्

Definition

एकगर्भजाताः पुमांसः अपत्याः तथा च धर्मेण वा संस्कृत्या वा भ्रातृत्वेन स्वीकृताः।
येन सह आप्तसम्बन्धः अस्ति।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
पापिनां यातनास्थानम्।
एकमातृगर्भजातः पुमान्।
यः अन्तः वर्तते।
यः अत्यन्तं निकटः।
येन प्रतिष्ठा लब्धा।
यद् रोचते।
तद् मित्रं येन सह

Example

मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
मित्रस्य परीक्षा आपत्तिकाले भवति।
मृत्योः पश्चाद् पापिनः जनाः नरके गच्छन्ति।
लवकुशौ सहोदरौ स्तः।
सः मनुष्यशरीरस्य आन्तरिकीं संरचनाम् अधीते।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
एतत् मम अतीव प्रि