Brow Sanskrit Meaning
अतिकम्, अलीकम्, कपालकः, गोधिः, चिल्लिका, भालः, भृकुटिः, भ्रूः, महाशङ्खः, ललाटः, ललाटम्, शङ्खः
Definition
अवयवविशेषः, मस्तकस्य अग्रभागः।
शरनिःक्षेपयन्त्रम्।
पर्वतस्य शिरोऽग्रम्।
कस्यापि वस्तुनः स्थानस्य वा उपरिभागः अग्रदेशः तथा च कस्मिन्नपि विषये अर्जितम् अत्युच्चस्थानम् च।
कीटविशेषः, प्रतिकुसुमं भ्राम्यन् कृष्णकीटः।
अवयवविशेषः, सृक्वतिर्यक्सन्निधिभागः।
नयनोर्ध्वभागरोमराजी।
अवयवविशेषः, यस्मिन् मस्तिष्कं वर्तते।
दर्शनस्य क्रिया।
क्रोधेन
Example
रामस्य ललाटः तेजसा आभाति ।/ उन्नतैः, विपुलैः शङ्खैः ललाटैः विषमैः तथा निर्धना धनवन्तश्च अर्ध्देन्द्रसदृशैर्नराः।
एष व्याघ्रः तस्य लुब्धकस्य धनुषः निःसृतेन बाणेन हतः ।
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
बालस्य कपोलौ उन्नतौ।
कथकलीनर्तकः भ्रुकुटिभिः नृत्यमुद्रा