Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Brow Sanskrit Meaning

अतिकम्, अलीकम्, कपालकः, गोधिः, चिल्लिका, भालः, भृकुटिः, भ्रूः, महाशङ्खः, ललाटः, ललाटम्, शङ्खः

Definition

अवयवविशेषः, मस्तकस्य अग्रभागः।
शरनिःक्षेपयन्त्रम्।
पर्वतस्य शिरोऽग्रम्।
कस्यापि वस्तुनः स्थानस्य वा उपरिभागः अग्रदेशः तथा च कस्मिन्नपि विषये अर्जितम् अत्युच्चस्थानम् च।
कीटविशेषः, प्रतिकुसुमं भ्राम्यन् कृष्णकीटः।
अवयवविशेषः, सृक्वतिर्यक्सन्निधिभागः।
नयनोर्ध्वभागरोमराजी।
अवयवविशेषः, यस्मिन् मस्तिष्कं वर्तते।
दर्शनस्य क्रिया।
क्रोधेन

Example

रामस्य ललाटः तेजसा आभाति ।/ उन्नतैः, विपुलैः शङ्खैः ललाटैः विषमैः तथा निर्धना धनवन्तश्च अर्ध्देन्द्रसदृशैर्नराः।
एष व्याघ्रः तस्य लुब्धकस्य धनुषः निःसृतेन बाणेन हतः ।
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
बालस्य कपोलौ उन्नतौ।
कथकलीनर्तकः भ्रुकुटिभिः नृत्यमुद्रा