Browned Off Sanskrit Meaning
उत्तेजित
Definition
यस्मिन् औष्म्यम् अस्ति।
पृथिव्याः ग्रहनश्रत्राणामन्तः स्थानम्।
भूमेः परितः लवणयुक्ता जलराशिः।
आवेगेन युक्तः।
अश्मजातिविशेषः, ओजयुक्तः अश्म।
यद् तापितम्।
यः ज्वलति।
त्र्यधिकम् एकम्।
फेनयुक्तम्।
दण्डकछन्दोभेदः।
यस्य उद्दीपनं जातम्।
यत् पात्रस्य हिन्दोलनात् बहिः आगतः।
यद् उद्गच्छति।
यः शर
Example
वसन्ताद् अनन्तरं वायुः उष्मं भवति।
वैज्ञानिकाः अधुना अपि अन्तरीक्षस्य विषये संशोधनं कुर्वन्ति।
सागरे मौक्तिकानि सन्ति।
उत्तेजितस्य पुरुषस्य उद्बोधनं कठिनम्।
हीरकमौत्तिकमरकतादयः मणयः सन्ति। ""मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः।(रघु 1.4)
तप्तेन पात्रेन हस्तः अजलत्।
प्रज्वलितेन दीपेन ईश्वरस्य अर
Unbelievable in SanskritShiva in SanskritDrunk in SanskritWicked in SanskritToad Frog in SanskritGrieve in SanskritSpirits in SanskritLove in SanskritNascency in SanskritOil in SanskritGad in SanskritBirthday in SanskritMyriad in SanskritOld Age in SanskritCoordination in SanskritLead in SanskritDivinity in SanskritStage in SanskritDubiousness in SanskritEardrum in Sanskrit