Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Browse Sanskrit Meaning

गवेषणम्, चर्

Definition

पक्षिणां चञ्च्वा भक्षणानुकूलः व्यापारः।
पशूनां क्षेत्रादिषु उद्भूतस्य तृणस्य भक्षणानुकूलव्यापारः।
सः क्षुपः यस्य पर्णानि सागरूपेण खाद्यन्ते।
कमपि विशिष्टं विषयम् अनुद्दिश्य विश्वव्यापिजाले सूच्यांशस्य अन्वेषणम्।
पशुभिः द्वारा तृणखादनस्य क्रिया ।

Example

कपोताः गृहच्छदे धान्यं चञ्च्वा गृह्णन्ति।
गौः क्षेत्रे चरति।
आपणके नैकानि हरितानि सन्ति।
अन्तर्जाले गवेषणेन ज्ञानं वर्धते।
गौः हरितस्य तृणस्य चरणं करोति ।