Bruise Sanskrit Meaning
अवहन्, तुद्
Definition
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
कृतापकारः।
शरीरस्य त्वचि जातः आलेखनचिह्नम्।
केनचित् वस्तुना सह शरीरस्य आघातेन अथवा कुत्रचित् पतनेन शरीरे जातम् चिह्नम्।
केनचित् दत्ता पीडा।
आघातेन उत्पन्नः व्रणः।
Example
तेन दण्डेन आघातः कृतः।
रेलदुर्घटनायां पीडिताः प्राथमिकचिकित्सानन्तरं गन्तव्यं स्थानं प्रापिताः।
सः विलेखायां लेपम् अनक्ति।
माता व्रणे लेपं लिम्पति।
मोहनेन सोहनस्य आपणकं प्रज्वाल्य तम् आर्थिकी दुर्हणा प्रदत्ता।
बालकेन नूतनायाम् उत्पीठिकायां विलेखा आरेखिता।
Renegade in SanskritDecrease in SanskritAmend in SanskritGood in SanskritForesighted in SanskritFemale Person in SanskritAllegement in SanskritSoup in SanskritUnbroken in SanskritSunup in SanskritSupplying in SanskritRealistic in SanskritMeld in SanskritSwing in SanskritRing Finger in SanskritTheft in SanskritIrish Potato in SanskritSputter in SanskritAdvance in SanskritSpine in Sanskrit