Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bruise Sanskrit Meaning

अवहन्, तुद्

Definition

कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
कृतापकारः।
शरीरस्य त्वचि जातः आलेखनचिह्नम्।
केनचित् वस्तुना सह शरीरस्य आघातेन अथवा कुत्रचित् पतनेन शरीरे जातम् चिह्नम्।

केनचित् दत्ता पीडा।
आघातेन उत्पन्नः व्रणः।

Example

तेन दण्डेन आघातः कृतः।
रेलदुर्घटनायां पीडिताः प्राथमिकचिकित्सानन्तरं गन्तव्यं स्थानं प्रापिताः।
सः विलेखायां लेपम् अनक्ति।
माता व्रणे लेपं लिम्पति।
मोहनेन सोहनस्य आपणकं प्रज्वाल्य तम् आर्थिकी दुर्हणा प्रदत्ता।

बालकेन नूतनायाम् उत्पीठिकायां विलेखा आरेखिता।