Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Brush Sanskrit Meaning

अवलेखनी, आघर्षणी, इषीका, ईषिका, ईषीका, क्वणितम्, झः, झझनम्, वर्धनी, वर्व्वरः, विमार्गः, शतमुखम्, शलाका, शोधनी, संघट्टः, सङ्घटनम्, सङ्घुष्टः, समाघातः

Definition

धातुभिः विनिर्मितं सा गुटिका या मधुरं शब्दायते।
प्रक्षालनस्य मूल्यम्।
यत्र शत्रुभावना वर्तते।
व्यक्तिद्वये दलद्वये वा जातः शत्रुतापूर्णः परस्परविरोधी वादः।
कस्मिन्नपि विषये जातः विसंवादः।
कस्य अपि खण्डानां स्वयम् एव अधःपतनानुकूलः व्यापारः।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
चित्रकरस्य उपकरणम्।

Example

बालकस्य कट्यां मञ्जीरः शोभते।
रजकः प्रक्षालनमूल्यं पञ्चाशतरूप्यकाणि कथयति।
दानेन वैराण्यपि यान्ति नाशनम्।
यःकश्चित् विषयोपरि तयोः संशिञ्जनं अभवत्।
अद्य तेन सह मम झझनं जातम्।
तस्याः बहूनि केशाणि अवगलन्ति।
सः कलहस्य कारणं ज्ञातुं इच्छति।
सः तूलिकया चित्राकृतिं रञ्जयति।

गीता वस्त्राणां प्रक्षालनं करोति।
हस्तस्य प्रक्षालनाद् अनन्तरमेव भोजनं