Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Brute Sanskrit Meaning

अपौरुषेय, अमानवीय, अमानुष, अमानुषिक, असभ्यजनः, क्रूराचारः, दुराचारः, दुर्वृत्तः, निर्दयः, निष्ठुरः, पाशविक, पुरुषपशुः

Definition

यः बिभेति।
यस्य मनसि दया नास्ति।
निर्गताः जनाः यस्मात्।
हिन्दुधर्मानुसारी यः सर्वभूतेभ्यः पूजनीयाः।
दयाभावविहीनः।
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋषीणां च शत्रवः आसन्।
सः प्राणी यः चतुर्भिः चरणैः चलति।
क्रूरः अत्याचारी तथा च

Example

भीरुः म्रियते नैकवारं वीरः एकवारम्।
हिटलरः निर्दयः आसीत्।
सन्ताः निर्जने स्थाने वसन्ति।
अस्मिन् देवालये नैकाः देवताः सन्ति।
कंसः क्रूरः आसीत्।
पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।
गौः ग्राम्यः पशुः अस्ति।
राक्षसैः