Brutish Sanskrit Meaning
अपौरुषेय, अमानवीय, अमानुष, अमानुषिक, पाशविक
Definition
यः बिभेति।
निर्गताः जनाः यस्मात्।
हिन्दुधर्मानुसारी यः सर्वभूतेभ्यः पूजनीयाः।
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋषीणां च शत्रवः आसन्।
क्रूरः अत्याचारी तथा च पापी पुरुषः।
असुरसम्बन्धी।
मनुष्यस्य स्वभावात् विरुद्धं विपरितं पशुसदृशं वा।
यः लौकिकः नास्ति
Example
भीरुः म्रियते नैकवारं वीरः एकवारम्।
सन्ताः निर्जने स्थाने वसन्ति।
अस्मिन् देवालये नैकाः देवताः सन्ति।
पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।
राक्षसैः ग्रामवासिनः हताः।
आसुर्या कथया अहम् अतीव भीतः।
रामकृष्णादयः अलौकिकाः पुरुषाः सन्ति।
देवताः, राक्षसाः इत्यादयः अमानुषाः सन्ति ।
प्रकृ
Insight in SanskritTRUE in SanskritSweat in SanskritClogging in SanskritStudious in SanskritHorrific in SanskritRuthless in SanskritDonation in SanskritClustering in SanskritRefugee in SanskritAtomic Number 16 in SanskritCracking in SanskritOft in SanskritMilitary Science in SanskritIgnite in SanskritInvent in SanskritKnockout in SanskritMiss in SanskritOffer in SanskritFlux in Sanskrit