Bubble Sanskrit Meaning
उद्गृ, गण्डः, डिम्बिका, फेनाग्रम्, बुद्बुदः, स्फारः
Definition
द्रवपदार्थे जातः वायुयुक्तः वर्तुलाकारविकारः।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
अग्नेः ऊर्ध्वगामि अर्चिः।
यद् रोचकं नास्ति।
नदी-समुद्रादिषु जलाशयेषु विशिष्टान्तरेण उत् च अव च त्वङ्गमाना जलराशिः या अग्रे गम्यमाना दृश्यते।
यस्मिन् किमपि सारः न वर्तते न च किमपि उपयुक्तं वस्तुं वर्तते।
यस्य म
Example
मानवस्य जीवनं बुद्बुदम् इव अस्ति ।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
समुद्रस्य ऊर्मयः पर्वतम् अभिताड्य व्याघूर्णन्ति।
असाराणां ग्रन्थानाम् अध्ययनस्य कः लाभः।
अवरस्य किमपि महत्त्वं न विद्यते।
Feeding in SanskritCurtainless in SanskritTyrannical in SanskritRight Away in SanskritCollar in SanskritSquare Away in SanskritCurcuma Longa in SanskritLightning in SanskritFine in SanskritWinter in SanskritMars in SanskritInvaluable in SanskritMule in SanskritCoriander in SanskritAuthoritative in SanskritJack in SanskritDay in SanskritFervour in SanskritCatechu in SanskritExtravertive in Sanskrit