Bud Sanskrit Meaning
अङ्कुरः, कलिका, कुड्मलः, कुदमलः, कोरकः, कोरकम्, कोषः, क्षारकः, जालकम्, पल्लवः, पल्लवम्, प्ररोहः, मुकुलः, मुकुलम्
Definition
यः जायते।
वनस्पतीनाम् अवयवः यस्मिन् बीजानि सन्ति।
अस्फुटितपुष्पम्।
शिलायाः क्षारः येन भित्तिकादयः लिप्यन्ते ।
तरुलतादीनां प्रसवः यस्मिन् फलधारणशक्तिः अस्ति।
चमत्कृतिपूर्णा हास्यजनिका च वार्ता।
क्षुपादीनां वृद्ध्यनुकूलः व्यापारः।
नूतनपल्लवविकसनानुकूलः व्यापारः।
पद्मस्य नालम्।
यस्याः कन्
Example
जातस्य मृत्युः ध्रुवम्।
गृहे फलानि सन्ति।
मालिकः कलिकानाम् उन्मूलनार्थे बालकाय कुप्यति।
दीपावल्याः समये श्यामः शिलाक्षारेण भित्तिकाः लिम्पति ।
उद्याने पुष्पाणि सन्ति।
तस्य विनोदकणिकया रुदन् मनुष्यः अपि हसति।
वर्षाजलेन शुष्कः क्
Saunter in SanskritFoundation in SanskritBackyard in SanskritOpen in SanskritWell-favoured in SanskritCoach in SanskritSoppy in SanskritBrute in SanskritHairless in SanskritBashful in SanskritContamination in SanskritMultilingual in SanskritImmature in SanskritManger in SanskritFirm in SanskritTwoscore in SanskritParadise in SanskritArrogation in SanskritCornerstone in SanskritAbducted in Sanskrit