Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Buddha Sanskrit Meaning

अद्वयवादी, असमः, आर्यः, खजित्, खसमः, चतुस्त्रिंशतजातकज्ञः, जिनः, तथागतः, त्रिकायः, त्रिकालज्ञः, दयकुर्चः, दशपारमिताधरः, दशबलः, दशभूमिगः, दशार्हः, द्वादशाक्षः, धर्मः, धर्मचक्रः, धर्मराजः, धातुः, पञ्चज्ञानः, बुद्धः, बोधिसत्त्वः, भगवान्, महाबोधिः, महामुनिः, महामैत्रः, मारजित् लोकजित्, मुनिः, मुनीन्द्रः, मैत्, विज्ञानमातृकः, विनायकः, शास्ता, श्रीघनः, षडभिज्ञः, संगुप्तः, समन्तभद्रः, सर्वज्ञः, सुग

Definition

तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
सा चेतना यया सजीवाः जीवन्ति।
यत् सुखेन कर्तुं शक्यते।
येन विद्या सम्पादिता।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
यः आसक्तः नास्ति।
यद् क्लिष्टं नास्ति।
बौद्धधर्मस्य प्रवर्तक

Example

अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
अद्य सभायां बहवः पण्डिताः जनाः अभ्यभाषन्त।
सः रूढीं प्रति अनासक्तः।
रामचरितमानस इति अक्लिष्टः ग्रन्थः अस्ति।
कुशीनगरम् इति बुद