Buddhism Sanskrit Meaning
बौद्धधर्मः, शून्यवादः
Definition
यः बौद्धधर्मम् अनुसरति।
यः गौतमबुद्धेन स्थापितस्य धर्मस्य अनुयायी अस्ति।
बौद्धधर्मसम्बन्धी।
तत्रभवताम् गौतमबुद्धानां विचारेषु आश्रितः एकः धर्मः।
Example
त्रिपिटकः इति बौद्धानां धर्मग्रन्थः अस्ति।
बौद्धानां धर्मावलम्बिनां कृते अत्र धर्मस्थलं निर्मीयन्ते।
सः बौद्धस्य शास्त्रस्य अध्ययनं करोति।
बौद्धधर्मे मूर्तिपूजा निषिद्धा।
Joker in SanskritHigh Temperature in SanskritInquirer in SanskritNetted in SanskritParsimony in SanskritCaprine Animal in SanskritBraveness in SanskritDrubbing in SanskritHard Times in SanskritDefense in SanskritCover Up in SanskritHatchet Job in SanskritChop-chop in SanskritEnjoin in SanskritCurd in SanskritPirogue in Sanskrit57 in SanskritPrivateness in SanskritLimitless in SanskritBooze in Sanskrit