Buddy Sanskrit Meaning
सखा, सखी, सुहृत्, सुहृद्
Definition
कस्यचन अप्राप्यस्य वस्तुनः प्राप्त्यर्थम् कृता क्रिया।
येन सह आप्तसम्बन्धः अस्ति।
सः पुरुषः यः कस्याः अपि स्त्रियाः पाश्चात्यपद्धत्या मित्रम् अस्ति।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
यः अन्तः वर्तते।
यः अत्यन्तं निकटः।
येन प्रत
Example
कोलम्बस महोदयेन अमेरिकादेशस्य अन्वेषणं कृतम्।
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
मम मित्रेषु रमेशः मम सखा अस्ति।
मित्रस्य परीक्षा आपत्तिकाले भवति।
सः मनुष्यशरीरस्य आन्तरिकीं संरचनाम् अधीते।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
एत
Limitless in SanskritBeyond Question in SanskritBasement in SanskritKebab in SanskritMegrim in SanskritShadiness in SanskritGo Back in SanskritSaid in SanskritFittingness in SanskritCamphor in SanskritStopper in SanskritBanana Tree in SanskritPickaxe in SanskritGenus Lotus in SanskritShock in SanskritLentil Plant in SanskritSpin in SanskritServiceman in SanskritFrame in SanskritPrecious Coral in Sanskrit