Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Budge Sanskrit Meaning

चल्, सृ

Definition

कालस्थानसम्बन्धादिभिः परिमाणैः दूरीकरणानुकूलः व्यापारः।
स्वस्थानात् अग्रे वामतः पृष्ठतः अथवा दक्षिणतः गमनानुकूलव्यापारः।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
आदौ वचनं प्रवर्त्य प्रतिश्रुत्य वा अनन्तरं प्रतिनिवर्तनानुकूलः व्यापारः।
कस्यचन कार्यस्य अन्तिमावस्थाप

Example

पापानामनुपत्तये प्रायश्चित्तम्।
एतद् उक्त्वा सः स्वस्थानाद् अचलत्।
सः स्ववचनेभ्यः पराङ्मुख्यभवत्।
अतीव औष्ण्येन सः वारं वारं वीजनं विधूनोति।
आसन्दान् इतः तत्र मा अवस्थापयन्तु।
नैके राजानः सीतायाः स्वयंवरे शिवधनुष्यं ईषद् अपि विचालयितुम् न अशक्नुवन्।