Buff Sanskrit Meaning
उज्झकः, उपासकः, भक्तः, यतिः, व्रती
Definition
व्याधिविशेषः यस्मिन् रक्ते पित्तवर्णकस्य आधिक्यात् त्वङ्नेत्रादयः पीताः भवन्ति।
मृतानाम् अश्वादीनां पशूनां चर्म यत् पादुकादिनिर्माणे चर्मकारेण उपयुज्यते।
शरीरस्य आवरणम्।
यः कञ्चित् देवतुल्यं मत्वा तं भजते तस्य माहात्म्यं च जानाति।
यः ईश्वरं भजते।
यः मन्दिरे देवतादीनां पूजार्थे नियुक्तः अस्ति।
प्
Example
पाण्डुरोगो गरिष्ठोपि भवेद्धातुक्षयङ्करः।
अस्य पशुत्वङ्मयस्य स्यूतस्य चर्म बहूमुल्यम् अस्ति।
सः हनुमतः भक्तः अस्ति।
श्यामस्य पिता अस्य मन्दिरस्य अर्चकः अस्ति।
पाण्डोः पुत्राः पाण्डवः इति ख्यातः।
भगवतः यथार्थः पूजकः सांसारिकबन्धनात् मुक्तः भवति।
अस्य
Capability in SanskritLame in SanskritFad in SanskritNip Off in SanskritSocial Organization in SanskritProve in SanskritShammer in SanskritSarasvati in SanskritFrailness in SanskritIndustrial in SanskritSiddhartha in SanskritOvercharge in SanskritJuicy in SanskritBrow in SanskritModernism in SanskritOld Person in SanskritSteel in SanskritDelay in SanskritActually in SanskritCitrus Limetta in Sanskrit