Buffalo Chip Sanskrit Meaning
गव्यखण्डः, गोमयखण्डः, शकृत्खण्डः, शकृत्पिण्डः, शुष्कपुरीषम्
Definition
बलेन सह।
गोः विष्ठा।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यः श्रवणे कटुः अस्ति।
गवादीनां विष्ठा।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
यः मृदुः नास्ति।
अधिकमात्रया।
स्वस्थानात् अन्यत्र कुत्रापि चलने असमर्थस्य अवस्था।
दृढतया सतर्कतया च अवलोकितम्।
यद् निर्धारितया मात्रया अधिकं भवति ।
Example
हिन्दुधर्मानुष्ठाने गोमयस्य आवश्यकता अस्ति। / गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
यज्ञार्थे शुष्कपुरीषम् आवश्यक
Apt in SanskritPursual in SanskritBarley in SanskritFleece in SanskritHigh Quality in SanskritCommander in SanskritTape in SanskritThunder in SanskritHoly Writ in SanskritEnd in SanskritSprinkling in SanskritBoy in SanskritLover in SanskritPlay in SanskritObscene in SanskritAlluvion in SanskritOft in SanskritMusculus in SanskritStealing in SanskritRingworm in Sanskrit