Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Buffoon Sanskrit Meaning

केलिकिलः, चाटुवटुः, प्रहासी, वासन्तिकः, विदूषकः, वैहासिकः

Definition

भृष्टकारस्य उखा।
मृद्धात्वादिभिः विनिर्मितः आधारः यस्मिन् खाद्यं तथा च अन्यानि वस्तूनि स्थाप्यन्ते।
यः अभिनयेन अङ्गादिवैकृत्येन वा जनेषु हास्यम् उत्पादयति।
नाटकादीषु वर्तमानं नायकस्य मित्रं यः जनान् हासयति।

Example

सः आपाके इन्धनं स्थापयति।
धात्वोः आलेखितं पात्रं शोभते।
अस्य क्रीडाचक्रस्य विदूषकः अतीव हास्यकारी।
विदूषकस्य प्रवेशेन रङ्गमञ्चस्य शोभां वर्धते।