Bug Sanskrit Meaning
अतिबाध्, अधिबाध्, अर्द्, उद्वेजय्, कोपय्, क्लिश्, तापय्, तोदय्, परिबाध्, पीडय्, प्रबाध्, बाध्, मिछ्, मृच्, विधृष्, विबाध्, विहेलय्, व्यथय्, सूक्ष्मजन्तुः
Definition
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
खगविशेषः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वादयः गुणाः प्रोक्ताः।
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
कृमिजातिः।
भारतस्य प्राच्यां वर्तमानं राज्यम्।
खगविशेषः-यस्य कण्ठ तथा च पादौ दीर्घौ।
नेत्राभ्याम् अदृश्यमानः सः सूक्ष्मः
Example
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
सारसाय मत्स्यं रोचते।
अधुना शासनेन विजयायाः कृषिः प्रतिबन्धिता अस्ति।
विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
वाय्वग्न्यम्बुप्रकृतयः कीटकस्तु विविधाः स्मृताः।
मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयना निषेदुषः गच्छतः स्म म