Build Sanskrit Meaning
आकारः, आकृतिः, पुरुषाकृतिः, मूर्तिः, रूपम्
Definition
उत्पादनस्य क्रिया।
दम्भयुक्तम् आचरणम्।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
जलाशयानां जलस्तरवर्धनानुकूलः व्यापारः।
वृद्ध्यनुकूलव्यापारः।
कृशकरणम्
भग्नानां संधानानुकूलः व्यापारः।
विमोहनानुकूलः व्यापारः।
वर्धनस्य क्रिया।
करणस्य क्रिया
अङ्गोपाङ्गैः सहिता रचना।
गणनायां तुलायां वा अधिकमात्रया अवस्थाना
Example
अपराधिनः आकृतेः वर्णनं दूरदर्शनेन प्रसारितं यतो हि तं ग्रहीतुं काठिन्यं न भवेत्।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
कस्य आकृतिः एषा।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
वर्षाकाले नदीनां जलाशयानां च जलं रोहति।
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः [अमर]
तेन भग्ना अप
Immediate in SanskritMaterialization in SanskritClever in SanskritDuty in SanskritPure in SanskritAdvance in SanskritSate in SanskritReturn in SanskritDilate in SanskritHut in SanskritStomach in SanskritFleshy in SanskritStrong Drink in SanskritCoriander Plant in SanskritImitate in SanskritFriendly Relationship in SanskritSe in SanskritCarrier in SanskritShininess in SanskritFlooring in Sanskrit