Builder Sanskrit Meaning
गृहकर्ता, गृहकारकः, गृहकारी, गृहसंवेशकः, निर्माता, मेता, सभाकारः
Definition
यः निर्माति।
यः भवनस्य गृहस्य वा निर्माणं करोति।
यः चित्रपटं निर्माति।
Example
हिन्दुधर्मानुसारेण सृष्टेः निर्माता ब्रह्मदेवः अस्ति।
लोधामहोदयः प्रसिद्धः सभाकारः अस्ति।
मोहनः एकः कुशलः चित्रपटनिर्माता भवितुम् इच्छति।
Reflect in SanskritFlux in SanskritSouthwest in SanskritSnip Off in SanskritResentment in SanskritPerturb in SanskritObstructive in SanskritChallenger in SanskritSorrow in SanskritTrading in SanskritUnpracticed in SanskritPutting To Death in SanskritGimpy in SanskritGuide in SanskritEven So in SanskritBosom in SanskritBuddha in SanskritMarriage Offer in SanskritSacred in SanskritAcceptation in Sanskrit