Building Sanskrit Meaning
प्रासादः, भवनम्, हर्म्यम्
Definition
उत्पादनस्य क्रिया।
शिला तथा च इष्टिकादिभिः विनिर्मितः वास्तोः कक्षास्वरूपः भागः।
मङ्गला कामना या आनन्दं प्रदर्शयति।
कृशकरणम्
भग्नानां संधानानुकूलः व्यापारः।
विमोहनानुकूलः व्यापारः।
बन्धनानुकूलः व्यापारः।
पिष्टस्य ईषत् निष्पीडनेन पिण्डाकारप्रदानानुकूलः व्यापारः।
वस्तूनि सङ्गृह्य पेटिकादिषु नि
Example
अस्य भवनस्य निर्माणे त्रीणि वर्षाणि गतानि।
रामजन्मनः अनन्तरं जनाः शुभकामनां अयच्छत्।
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः [अमर]
तेन भग्ना अपि घटी सन्दधाति।
अद्य आनन्दः राहुलं वञ्चयति।
भ्रातृजाया चणकपिष्टं पिण्डीकरोति।
विदेशं गन्तुं रामः उपस्करम् आसिनोति।
Lexical Ambiguity in SanskritBombinate in SanskritGeologist in SanskritDashing in SanskritPascal Celery in SanskritStowage in SanskritConclusion in SanskritImpeccant in SanskritUnravel in SanskritBurden in SanskritDyad in SanskritDishonesty in SanskritMetallic Element in SanskritBo Tree in SanskritRelevance in SanskritWearable in SanskritUnfertile in SanskritSharp in SanskritFeeble in SanskritCatastrophe in Sanskrit