Building Complex Sanskrit Meaning
सङ्कुलम्
Definition
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
यस्मिन् न्यूनं नास्ति।
यस्य सङ्कोचः जातः।
एकस्थाने समागताः बहवः जनाः।
परस्परैः सम्बद्धा भवनादीनां संरचना।
Example
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
निर्वाचनसमये स्थाने स्थाने सभाः दृश्यन्ते।
तत्र कुञ्जरयूथानि मृगयूथानि चैव हि। विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव॥
सम्प्रति नगरेषु सङ्कुलानां सङ्ख्या वर्धमाना अस्ति।
Get Along in SanskritLilliputian in SanskritIn Question in SanskritRail in SanskritUnworkable in SanskritHide And Go Seek in SanskritWipeout in SanskritFly in SanskritLiaison in SanskritIrregularity in SanskritNomadic in SanskritUnappetizing in SanskritCotton Cloth in SanskritHooter in SanskritSurely in SanskritRemote in SanskritLilliputian in SanskritShadowiness in SanskritDepositor in SanskritWafture in Sanskrit