Bulge Sanskrit Meaning
ककुदः, ककुद्, मणिः
Definition
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
उन्नतस्य अवस्था।
लक्षणोत्पत्त्यनुकूलः व्यापारः।
कस्यापि तलस्य समीपस्थ भागस्य शोथनानुकूलः व्यापारः ।
Example
उत्सवे उष्ट्रारोहणकाले वयं मणिं दृढम् अगृह्णीम।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
प्रस्तारे कुत्रचित् उन्नतिः वर्तते।
औष्ण्येन शरीरे घर्मचर्चिकाः प्रादुर्भवन्ति।
हस्तस्य अस्थि कुत्रचित् आप्ययते ।
Ground in SanskritRough in SanskritJointly in SanskritAir Hostess in SanskritStag in SanskritFamilial in SanskritBrute in SanskritHold Out in SanskritIntercessor in SanskritHip in SanskritPeculiarity in SanskritAmeliorate in SanskritMake in SanskritTraducement in SanskritLaden in SanskritQuickly in SanskritWoody in SanskritMammary in SanskritOutcome in SanskritLife Story in Sanskrit