Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bull Sanskrit Meaning

वृषभः, वृषभराशिः, वृषभराशीयः

Definition

क्रान्तिवृत्तौ द्वादशसु विभागेषु विभक्तस्य तारकाणां समूहस्य प्रत्येकः विभागः ।
परिवर्धनाय मुक्तः नवयौवनप्राप्तः वृषभः।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
वृषभराश्याम् स्थिते सूर्ये जन्मः यस्य सः।
नरजातीयः गौः यं कृषकः यानादिभिः युनक्ति।
औषधीयक्षुपः यः चतुष्पा

Example

राशिचक्रं ग्रहस्य स्थितिः निर्धारयति।
वृषभराशेः चिह्नं वृषभः इत्येव अस्ति।
ह्यः एकस्मात् कृष्णात् षण्डात् भीतः मोहनः त्वरया अधावत्।
समाजे नैकाः मूर्खाः सन्ति।
एषः संवत्सरः वृषभराशीयाणाम् कृते फलदायी।