Bulla Sanskrit Meaning
त्वक्स्फोटः
Definition
द्रवपदार्थे जातः वायुयुक्तः वर्तुलाकारविकारः।
कुट्टिमं पिण्डीकृत्य तस्य उण्डेरकं प्रलुण्ठ्य तस्य वृत्ताकारे वर्धनं कृत्वा तं तप्तके भर्जित्वा पक्वं खाद्यम् यद् शाकेन सह खाद्यते।
सुपेशा पौलिः।
वृक्षस्य त्वक्।
ज्वलनादिकारणात् त्वचि आगतः जलयुक्तः गण्डः।
Example
मानवस्य जीवनं बुद्बुदम् इव अस्ति ।
स्थिरचित्तः कर्मकरः लवणेन सह पोली खादति स्म।
अहं प्रातराशे द्वे पौलिके तथा च दुग्धं गृह्णामि।
वल्कलः औषधीरूपेण उपयुज्यते।
त्वक्स्फोटात् मोहनस्य शरीरे विस्फोटाः जाताः।
Wound in SanskritTwirl in SanskritPhysical Science in SanskritIndelible in SanskritWound in SanskritCark in SanskritDyspepsia in SanskritPalpitate in SanskritLeg in SanskritVenial in SanskritResolve in SanskritRespire in SanskritConcentration in SanskritMuzzy in SanskritEightieth in SanskritKite in SanskritGallantry in SanskritRegulation in SanskritCompetition in SanskritSacred Fig in Sanskrit