Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bullet Sanskrit Meaning

गुलिका, दूरवेधिनी गुलिका, सीसकगुलिका

Definition

मृदादिभिः विनिर्मितः वर्तुलाकारः पिण्डः।
भेषजयुक्ता गुटिका।
सीसकेन विनिर्मिता गुलिका या सूक्ष्म-गुलिका-प्रक्षेपिण्याः अन्तराग्निबलेन नाडीछिद्रात् अतिदूरं निःसार्यते।
क्रीडायां सः क्रीडकः यः बन्धनं पालयति।
वृत्ताकारं पिण्डाकारं वा किञ्चन गोलकवस्तु ।

Example

बालकाः गोलिकाः खेलन्ति।
रोगनिवारणार्थे वटिका भक्षणीया।
चटकाहननार्थे तेन प्रक्षेपिण्यां गुलिकाः अभिपूरिताः।
बन्धनपालकेन झटिति गत्वा कन्दुकः गृहीतः।
बालानां मुखे मधुरस्य गोलिकाः सन्ति ।