Bullet Sanskrit Meaning
गुलिका, दूरवेधिनी गुलिका, सीसकगुलिका
Definition
मृदादिभिः विनिर्मितः वर्तुलाकारः पिण्डः।
भेषजयुक्ता गुटिका।
सीसकेन विनिर्मिता गुलिका या सूक्ष्म-गुलिका-प्रक्षेपिण्याः अन्तराग्निबलेन नाडीछिद्रात् अतिदूरं निःसार्यते।
क्रीडायां सः क्रीडकः यः बन्धनं पालयति।
वृत्ताकारं पिण्डाकारं वा किञ्चन गोलकवस्तु ।
Example
बालकाः गोलिकाः खेलन्ति।
रोगनिवारणार्थे वटिका भक्षणीया।
चटकाहननार्थे तेन प्रक्षेपिण्यां गुलिकाः अभिपूरिताः।
बन्धनपालकेन झटिति गत्वा कन्दुकः गृहीतः।
बालानां मुखे मधुरस्य गोलिकाः सन्ति ।
Holidaymaker in SanskritFeebleness in SanskritBag in SanskritEvaluate in SanskritSex in SanskritHelper in SanskritMeld in SanskritGlom in SanskritSubstantiation in SanskritVaricolored in SanskritLooting in SanskritElectric Power in SanskritNear in SanskritSpareness in SanskritAforementioned in SanskritExisting in SanskritOil in SanskritDay in SanskritDrive Away in SanskritClassification in Sanskrit